वांछित मन्त्र चुनें

प्र सु स्तोमं॑ भरत वाज॒यन्त॒ इन्द्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ । नेन्द्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥

अंग्रेज़ी लिप्यंतरण

pra su stomam bharata vājayanta indrāya satyaṁ yadi satyam asti | nendro astīti nema u tva āha ka īṁ dadarśa kam abhi ṣṭavāma ||

पद पाठ

प्र । सु । स्तोम॑म् । भ॒र॒त॒ । वा॒ज॒ऽयन्तः॑ । इन्द्रा॑य । स॒त्यम् । यदि॑ । स॒त्यम् । अस्ति॑ । न । इन्द्रः॑ । अ॒स्ति॒ । इति॑ । नेमः॑ । ऊँ॒ इति॑ । त्वः॒ । आ॒ह॒ । कः । ई॒म् । द॒द॒र्श॒ । कम् । अ॒भि । स्त॒वा॒म॒ ॥ ८.१००.३

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:3 | अष्टक:6» अध्याय:7» वर्ग:4» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:3